मंगलवार, 25 जनवरी 2011

वन्दे मातरम्

वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
शस्यश्यामलां मातरम्
शुभ्रज्योत्सनां पुलकितयामिनीम्
फुल्लकुसुमित द्रुमदलशोभिनीम्
सुहासिनीं सुमधुर भाषिणीम्
सुखदां वरदां मातरम् ।। १ ।। वन्दे मातरम् ।

कोटि-कोटि (सप्त कोटि) कण्ठ कलकल निनाद कराले
कोटि-कोटि (द्विसप्त कोटि) भुजैर्धृत खरकरवाले,
के बले मा तुमि अबले (अबला केन मा एत बले)
बहुबल धारिणीं नमामि तारिणीम्
रिपुदलवारिणीं मातरम् ।। २ ।। वन्दे मातरम् ।

तुमि विद्या तुमि धर्म,
तुमि ह्रदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारई प्रतिमा गडि मन्दिरे-मन्दिरे ।। ३ ।। वन्दे मातरम् ।

त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी, नमामि त्वाम्
नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् ।। ४ ।। वन्दे मातरम् ।

श्यामलां सरलां सुस्मितां भूषिताम्
धरणीं भरणीं मातरम् ।। ५ ।। वन्दे मातरम् ।

(संस्कृत मूल गीत)
बंकिम चंद्र चटर्जी 

कोई टिप्पणी नहीं:

LinkWithin

Blog Widget by LinkWithin